Original

यज्ञेन तपसा चैव दानेन च नराधिप ।पूयन्ते राजशार्दूल नरा दुष्कृतकर्मिणः ॥ ५ ॥

Segmented

यज्ञेन तपसा च एव दानेन च नराधिप पूयन्ते राज-शार्दूल नरा दुष्कृत-कर्मिणः

Analysis

Word Lemma Parse
यज्ञेन यज्ञ pos=n,g=m,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
दानेन दान pos=n,g=n,c=3,n=s
pos=i
नराधिप नराधिप pos=n,g=m,c=8,n=s
पूयन्ते पू pos=v,p=3,n=p,l=lat
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
नरा नर pos=n,g=m,c=1,n=p
दुष्कृत दुष्कृत pos=n,comp=y
कर्मिणः कर्मिन् pos=a,g=m,c=1,n=p