Original

व्यास उवाच ।यदि शुश्रूषसे पार्थ शृणु कारंधमं नृपम् ।यस्मिन्काले महावीर्यः स राजासीन्महाधनः ॥ २२ ॥

Segmented

व्यास उवाच यदि शुश्रूषसे पार्थ शृणु कारंधमम् नृपम् यस्मिन् काले महा-वीर्यः स राजा आसीत् महा-धनः

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदि यदि pos=i
शुश्रूषसे शुश्रूष् pos=v,p=2,n=s,l=lat
पार्थ पार्थ pos=n,g=m,c=8,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
कारंधमम् कारंधम pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
यस्मिन् यद् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
धनः धन pos=n,g=m,c=1,n=s