Original

युधिष्ठिर उवाच ।कथं यज्ञे मरुत्तस्य द्रविणं तत्समाचितम् ।कस्मिंश्च काले स नृपो बभूव वदतां वर ॥ २१ ॥

Segmented

युधिष्ठिर उवाच कथम् यज्ञे मरुत्तस्य द्रविणम् तत् समाचितम् कस्मिन् च काले स नृपो बभूव वदताम् वर

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
मरुत्तस्य मरुत्त pos=n,g=m,c=6,n=s
द्रविणम् द्रविण pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
समाचितम् समाचि pos=va,g=n,c=1,n=s,f=part
कस्मिन् pos=n,g=m,c=7,n=s
pos=i
काले काल pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
नृपो नृप pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s