Original

विद्यते द्रविणं पार्थ गिरौ हिमवति स्थितम् ।उत्सृष्टं ब्राह्मणैर्यज्ञे मरुत्तस्य महीपतेः ।तदानयस्व कौन्तेय पर्याप्तं तद्भविष्यति ॥ २० ॥

Segmented

विद्यते द्रविणम् पार्थ गिरौ हिमवति स्थितम् उत्सृष्टम् ब्राह्मणैः यज्ञे मरुत्तस्य महीपतेः तद् आनयस्व कौन्तेय पर्याप्तम् तद् भविष्यति

Analysis

Word Lemma Parse
विद्यते विद् pos=v,p=3,n=s,l=lat
द्रविणम् द्रविण pos=n,g=n,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
गिरौ गिरि pos=n,g=m,c=7,n=s
हिमवति हिमवन्त् pos=n,g=m,c=7,n=s
स्थितम् स्था pos=va,g=n,c=1,n=s,f=part
उत्सृष्टम् उत्सृज् pos=va,g=n,c=1,n=s,f=part
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
मरुत्तस्य मरुत्त pos=n,g=m,c=6,n=s
महीपतेः महीपति pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
आनयस्व आनी pos=v,p=2,n=s,l=lot
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
पर्याप्तम् पर्याप् pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt