Original

ईश्वरेण नियुक्तोऽयं साध्वसाधु च मानवः ।करोति पुरुषः कर्म तत्र का परिदेवना ॥ २ ॥

Segmented

ईश्वरेण नियुक्तो ऽयम् साधु असाधु च मानवः करोति पुरुषः कर्म तत्र का परिदेवना

Analysis

Word Lemma Parse
ईश्वरेण ईश्वर pos=n,g=m,c=3,n=s
नियुक्तो नियुज् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
साधु साधु pos=a,g=n,c=2,n=s
असाधु असाधु pos=a,g=n,c=2,n=s
pos=i
मानवः मानव pos=n,g=m,c=1,n=s
करोति कृ pos=v,p=3,n=s,l=lat
पुरुषः पुरुष pos=n,g=m,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
का pos=n,g=f,c=1,n=s
परिदेवना परिदेवना pos=n,g=f,c=1,n=s