Original

वैशंपायन उवाच ।एवमुक्तस्तु पार्थेन कृष्णद्वैपायनस्तदा ।मुहूर्तमनुसंचिन्त्य धर्मराजानमब्रवीत् ॥ १९ ॥

Segmented

वैशंपायन उवाच एवम् उक्तवान् तु पार्थेन कृष्णद्वैपायनः तदा मुहूर्तम् अनुसंचिन्त्य धर्मराजानम् अब्रवीत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
पार्थेन पार्थ pos=n,g=m,c=3,n=s
कृष्णद्वैपायनः कृष्णद्वैपायन pos=n,g=m,c=1,n=s
तदा तदा pos=i
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
अनुसंचिन्त्य अनुसंचिन्तय् pos=vi
धर्मराजानम् धर्मराजन् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan