Original

न च प्रतिनिधिं कर्तुं चिकीर्षामि तपोधन ।अत्र मे भगवन्सम्यक्साचिव्यं कर्तुमर्हसि ॥ १८ ॥

Segmented

न च प्रतिनिधिम् कर्तुम् चिकीर्षामि तपोधन अत्र मे भगवन् सम्यक् साचिव्यम् कर्तुम् अर्हसि

Analysis

Word Lemma Parse
pos=i
pos=i
प्रतिनिधिम् प्रतिनिधि pos=n,g=m,c=2,n=s
कर्तुम् कृ pos=vi
चिकीर्षामि चिकीर्ष् pos=v,p=1,n=s,l=lat
तपोधन तपोधन pos=a,g=m,c=8,n=s
अत्र अत्र pos=i
मे मद् pos=n,g=,c=6,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
सम्यक् सम्यक् pos=i
साचिव्यम् साचिव्य pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat