Original

दुर्योधनेन पृथिवी क्षयिता वित्तकारणात् ।कोशश्चापि विशीर्णोऽसौ धार्तराष्ट्रस्य दुर्मतेः ॥ १६ ॥

Segmented

दुर्योधनेन पृथिवी क्षयिता वित्त-कारणात् कोशः च अपि विशीर्णो ऽसौ धार्तराष्ट्रस्य दुर्मतेः

Analysis

Word Lemma Parse
दुर्योधनेन दुर्योधन pos=n,g=m,c=3,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
क्षयिता क्षयित pos=a,g=f,c=1,n=s
वित्त वित्त pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s
कोशः कोश pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
विशीर्णो विशृ pos=va,g=m,c=1,n=s,f=part
ऽसौ अदस् pos=n,g=m,c=1,n=s
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
दुर्मतेः दुर्मति pos=a,g=m,c=6,n=s