Original

दुर्योधनापराधेन वसुधा वसुधाधिपाः ।प्रनष्टा योजयित्वास्मानकीर्त्या मुनिसत्तम ॥ १५ ॥

Segmented

दुर्योधन-अपराधेन वसुधा वसुधाधिपाः प्रनष्टा योजयित्वा अस्मान् अकीर्त्या मुनि-सत्तम

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,comp=y
अपराधेन अपराध pos=n,g=m,c=3,n=s
वसुधा वसुधा pos=n,g=f,c=1,n=s
वसुधाधिपाः वसुधाधिप pos=n,g=m,c=8,n=p
प्रनष्टा प्रणश् pos=va,g=f,c=1,n=s,f=part
योजयित्वा योजय् pos=vi
अस्मान् मद् pos=n,g=m,c=2,n=p
अकीर्त्या अकीर्ति pos=n,g=f,c=3,n=s
मुनि मुनि pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s