Original

स्वयं विनाश्य पृथिवीं यज्ञार्थे द्विजसत्तम ।करमाहारयिष्यामि कथं शोकपरायणान् ॥ १४ ॥

Segmented

स्वयम् विनाश्य पृथिवीम् यज्ञ-अर्थे द्विजसत्तम करम् आहारयिष्यामि कथम् शोक-परायणान्

Analysis

Word Lemma Parse
स्वयम् स्वयम् pos=i
विनाश्य विनाशय् pos=vi
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
यज्ञ यज्ञ pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s
करम् कर pos=n,g=m,c=2,n=s
आहारयिष्यामि आहारय् pos=v,p=1,n=s,l=lrt
कथम् कथम् pos=i
शोक शोक pos=n,comp=y
परायणान् परायण pos=n,g=m,c=2,n=p