Original

न च बालानिमान्दीनानुत्सहे वसु याचितुम् ।तथैवार्द्रव्रणान्कृच्छ्रे वर्तमानान्नृपात्मजान् ॥ १३ ॥

Segmented

न च बालान् इमान् दीनान् उत्सहे वसु याचितुम् तथा एव आर्द्र-व्रणान् कृच्छ्रे वृत् नृप-आत्मजान्

Analysis

Word Lemma Parse
pos=i
pos=i
बालान् बाल pos=a,g=m,c=2,n=p
इमान् इदम् pos=n,g=m,c=2,n=p
दीनान् दीन pos=a,g=m,c=2,n=p
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
वसु वसु pos=n,g=n,c=2,n=s
याचितुम् याच् pos=vi
तथा तथा pos=i
एव एव pos=i
आर्द्र आर्द्र pos=a,comp=y
व्रणान् व्रण pos=n,g=m,c=2,n=p
कृच्छ्रे कृच्छ्र pos=n,g=m,c=7,n=s
वृत् वृत् pos=va,g=m,c=2,n=p,f=part
नृप नृप pos=n,comp=y
आत्मजान् आत्मज pos=n,g=m,c=2,n=p