Original

इमं ज्ञातिवधं कृत्वा सुमहान्तं द्विजोत्तम ।दानमल्पं न शक्यामि दातुं वित्तं च नास्ति मे ॥ १२ ॥

Segmented

इमम् ज्ञाति-वधम् कृत्वा सु महान्तम् द्विजोत्तम दानम् अल्पम् न शक्यामि दातुम् वित्तम् च न अस्ति मे

Analysis

Word Lemma Parse
इमम् इदम् pos=n,g=m,c=2,n=s
ज्ञाति ज्ञाति pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
सु सु pos=i
महान्तम् महत् pos=a,g=m,c=2,n=s
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s
दानम् दान pos=n,g=n,c=2,n=s
अल्पम् अल्प pos=a,g=n,c=2,n=s
pos=i
शक्यामि शक् pos=v,p=1,n=s,l=lat
दातुम् दा pos=vi
वित्तम् वित्त pos=n,g=n,c=1,n=s
pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s