Original

युधिष्ठिर उवाच ।असंशयं वाजिमेधः पावयेत्पृथिवीमपि ।अभिप्रायस्तु मे कश्चित्तं त्वं श्रोतुमिहार्हसि ॥ ११ ॥

Segmented

युधिष्ठिर उवाच असंशयम् वाजिमेधः पावयेत् पृथिवीम् अपि अभिप्रायः तु मे कश्चित् तम् त्वम् श्रोतुम् इह अर्हसि

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
असंशयम् असंशयम् pos=i
वाजिमेधः वाजिमेध pos=n,g=m,c=1,n=s
पावयेत् पावय् pos=v,p=3,n=s,l=vidhilin
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
अपि अपि pos=i
अभिप्रायः अभिप्राय pos=n,g=m,c=1,n=s
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
श्रोतुम् श्रु pos=vi
इह इह pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat