Original

यथा च भरतो राजा दौःषन्तिः पृथिवीपतिः ।शाकुन्तलो महावीर्यस्तव पूर्वपितामहः ॥ १० ॥

Segmented

यथा च भरतो राजा दौःषन्तिः पृथिवीपतिः शाकुन्तलो महा-वीर्यः ते पूर्व-पितामहः

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
भरतो भरत pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
दौःषन्तिः दौःषन्ति pos=n,g=m,c=1,n=s
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s
शाकुन्तलो शाकुन्तल pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पूर्व पूर्व pos=n,comp=y
पितामहः पितामह pos=n,g=m,c=1,n=s