Original

व्यास उवाच ।युधिष्ठिर तव प्रज्ञा न सम्यगिति मे मतिः ।न हि कश्चित्स्वयं मर्त्यः स्ववशः कुरुते क्रियाः ॥ १ ॥

Segmented

व्यास उवाच युधिष्ठिर तव प्रज्ञा न सम्यग् इति मे मतिः न हि कश्चित् स्वयम् मर्त्यः स्ववशः कुरुते क्रियाः

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
प्रज्ञा प्रज्ञा pos=n,g=f,c=1,n=s
pos=i
सम्यग् सम्यक् pos=i
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s
pos=i
हि हि pos=i
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
मर्त्यः मर्त्य pos=n,g=m,c=1,n=s
स्ववशः स्ववश pos=a,g=m,c=1,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
क्रियाः क्रिया pos=n,g=f,c=2,n=p