Original

स रामप्रतिकूलानि चकार सह बन्धुभिः ।आयासं जनयामास रामस्य च महात्मनः ॥ ९ ॥

Segmented

स राम-प्रतिकूलानि चकार सह बन्धुभिः आयासम् जनयामास रामस्य च महात्मनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राम राम pos=n,comp=y
प्रतिकूलानि प्रतिकूल pos=a,g=n,c=2,n=p
चकार कृ pos=v,p=3,n=s,l=lit
सह सह pos=i
बन्धुभिः बन्धु pos=n,g=m,c=3,n=p
आयासम् आयास pos=n,g=m,c=2,n=s
जनयामास जनय् pos=v,p=3,n=s,l=lit
रामस्य राम pos=n,g=m,c=6,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s