Original

ततः स राजा प्रययौ क्रोधेन महता वृतः ।स तमाश्रममागम्य राममेवान्वपद्यत ॥ ८ ॥

Segmented

ततः स राजा प्रययौ क्रोधेन महता वृतः स तम् आश्रमम् आगम्य रामम् एव अन्वपद्यत

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
क्रोधेन क्रोध pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
आगम्य आगम् pos=vi
रामम् राम pos=n,g=m,c=2,n=s
एव एव pos=i
अन्वपद्यत अनुपद् pos=v,p=3,n=s,l=lan