Original

समुद्र उवाच ।महर्षिर्जमदग्निस्ते यदि राजन्परिश्रुतः ।तस्य पुत्रस्तवातिथ्यं यथावत्कर्तुमर्हति ॥ ७ ॥

Segmented

समुद्र उवाच महा-ऋषिः जमदग्निः ते यदि राजन् परिश्रुतः तस्य पुत्रः ते आतिथ्यम् यथावत् कर्तुम् अर्हति

Analysis

Word Lemma Parse
समुद्र समुद्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
जमदग्निः जमदग्नि pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
यदि यदि pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
परिश्रुतः परिश्रु pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
आतिथ्यम् आतिथ्य pos=n,g=n,c=2,n=s
यथावत् यथावत् pos=i
कर्तुम् कृ pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat