Original

अर्जुन उवाच ।मत्समो यदि संग्रामे शरासनधरः क्वचित् ।विद्यते तं ममाचक्ष्व यः समासीत मां मृधे ॥ ६ ॥

Segmented

अर्जुन उवाच मद्-समः यदि संग्रामे शरासन-धरः क्वचित् विद्यते तम् मे आचक्ष्व यः समासीत माम् मृधे

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मद् मद् pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
यदि यदि pos=i
संग्रामे संग्राम pos=n,g=m,c=7,n=s
शरासन शरासन pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
क्वचित् क्वचिद् pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
यः यद् pos=n,g=m,c=1,n=s
समासीत समास् pos=v,p=3,n=s,l=vidhilin
माम् मद् pos=n,g=,c=2,n=s
मृधे मृध pos=n,g=m,c=7,n=s