Original

मदाश्रयाणि भूतानि त्वद्विसृष्टैर्महेषुभिः ।वध्यन्ते राजशार्दूल तेभ्यो देह्यभयं विभो ॥ ५ ॥

Segmented

मद्-आश्रयानि भूतानि त्वद्-विसृष्टैः महा-इषुभिः वध्यन्ते राज-शार्दूल तेभ्यो देहि अभयम् विभो

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
आश्रयानि आश्रय pos=n,g=n,c=1,n=p
भूतानि भूत pos=n,g=n,c=1,n=p
त्वद् त्वद् pos=n,comp=y
विसृष्टैः विसृज् pos=va,g=m,c=3,n=p,f=part
महा महत् pos=a,comp=y
इषुभिः इषु pos=n,g=m,c=3,n=p
वध्यन्ते वध् pos=v,p=3,n=p,l=lat
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
तेभ्यो तद् pos=n,g=m,c=4,n=p
देहि दा pos=v,p=2,n=s,l=lot
अभयम् अभय pos=n,g=n,c=2,n=s
विभो विभु pos=a,g=m,c=8,n=s