Original

तं समुद्रो नमस्कृत्य कृताञ्जलिरुवाच ह ।मा मुञ्च वीर नाराचान्ब्रूहि किं करवाणि ते ॥ ४ ॥

Segmented

तम् समुद्रो नमस्कृत्य कृताञ्जलिः उवाच ह मा मुञ्च वीर नाराचान् ब्रूहि किम् करवाणि ते

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
समुद्रो समुद्र pos=n,g=m,c=1,n=s
नमस्कृत्य नमस्कृ pos=vi
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
मा मा pos=i
मुञ्च मुच् pos=v,p=2,n=s,l=lot
वीर वीर pos=n,g=m,c=8,n=s
नाराचान् नाराच pos=n,g=m,c=2,n=p
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
किम् pos=n,g=n,c=2,n=s
करवाणि कृ pos=v,p=1,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s