Original

स कदाचित्समुद्रान्ते विचरन्बलदर्पितः ।अवाकिरच्छरशतैः समुद्रमिति नः श्रुतम् ॥ ३ ॥

Segmented

स कदाचित् समुद्र-अन्ते विचरन् बल-दर्पितः अवाकिरत् शर-शतैः समुद्रम् इति नः श्रुतम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कदाचित् कदाचिद् pos=i
समुद्र समुद्र pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
विचरन् विचर् pos=va,g=m,c=1,n=s,f=part
बल बल pos=n,comp=y
दर्पितः दर्पय् pos=va,g=m,c=1,n=s,f=part
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan
शर शर pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part