Original

पितर ऊचुः ।नार्हसे क्षत्रबन्धूंस्त्वं निहन्तुं जयतां वर ।न हि युक्तं त्वया हन्तुं ब्राह्मणेन सता नृपान् ॥ २२ ॥

Segmented

पितर ऊचुः न अर्हसे क्षत्रबन्धून् त्वम् निहन्तुम् जयताम् वर न हि युक्तम् त्वया हन्तुम् ब्राह्मणेन सता नृपान्

Analysis

Word Lemma Parse
पितर पितृ pos=n,g=,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
pos=i
अर्हसे अर्ह् pos=v,p=2,n=s,l=lat
क्षत्रबन्धून् क्षत्रबन्धु pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
निहन्तुम् निहन् pos=vi
जयताम् जि pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s
pos=i
हि हि pos=i
युक्तम् युक्त pos=a,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
हन्तुम् हन् pos=vi
ब्राह्मणेन ब्राह्मण pos=n,g=m,c=3,n=s
सता अस् pos=va,g=m,c=3,n=s,f=part
नृपान् नृप pos=n,g=m,c=2,n=p