Original

पितुर्वधममृष्यंस्तु रामः प्रोवाच तानृषीन् ।नार्हन्तीह भवन्तो मां निवारयितुमित्युत ॥ २१ ॥

Segmented

पितुः वधम् अमृष्यत् तु रामः प्रोवाच तान् ऋषीन् न अर्हन्ति इह भवन्तो माम् निवारयितुम् इति उत

Analysis

Word Lemma Parse
पितुः पितृ pos=n,g=m,c=6,n=s
वधम् वध pos=n,g=m,c=2,n=s
अमृष्यत् अमृष्यत् pos=a,g=m,c=1,n=s
तु तु pos=i
रामः राम pos=n,g=m,c=1,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
pos=i
अर्हन्ति अर्ह् pos=v,p=3,n=p,l=lat
इह इह pos=i
भवन्तो भवत् pos=a,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
निवारयितुम् निवारय् pos=vi
इति इति pos=i
उत उत pos=i