Original

कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् ।येन सागरपर्यन्ता धनुषा निर्जिता मही ॥ २ ॥

Segmented

कार्तवीर्य-अर्जुनः नाम राजा बाहु-सहस्रवान् येन सागर-पर्यन्ता धनुषा निर्जिता मही

Analysis

Word Lemma Parse
कार्तवीर्य कार्तवीर्य pos=n,comp=y
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
नाम नाम pos=i
राजा राजन् pos=n,g=m,c=1,n=s
बाहु बाहु pos=n,comp=y
सहस्रवान् सहस्रवत् pos=a,g=m,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
सागर सागर pos=n,comp=y
पर्यन्ता पर्यन्त pos=n,g=f,c=1,n=s
धनुषा धनुस् pos=n,g=n,c=3,n=s
निर्जिता निर्जि pos=va,g=f,c=1,n=s,f=part
मही मही pos=n,g=f,c=1,n=s