Original

एकविंशतिमेधान्ते रामं वागशरीरिणी ।दिव्या प्रोवाच मधुरा सर्वलोकपरिश्रुता ॥ १८ ॥

Segmented

एकविंशति-मेधा-अन्ते रामम् वाग् अशरीरिणी दिव्या प्रोवाच मधुरा सर्व-लोक-परिश्रुता

Analysis

Word Lemma Parse
एकविंशति एकविंशति pos=n,comp=y
मेधा मेधा pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
रामम् राम pos=n,g=m,c=2,n=s
वाग् वाच् pos=n,g=f,c=1,n=s
अशरीरिणी अशरीरिन् pos=a,g=f,c=1,n=s
दिव्या दिव्य pos=a,g=f,c=1,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
मधुरा मधुर pos=a,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
परिश्रुता परिश्रु pos=va,g=f,c=1,n=s,f=part