Original

ततस्तु हतवीरासु क्षत्रियासु पुनः पुनः ।द्विजैरुत्पादितं क्षत्रं जामदग्न्यो न्यकृन्तत ॥ १७ ॥

Segmented

ततस् तु हत-वीर क्षत्रियासु पुनः पुनः द्विजैः उत्पादितम् क्षत्रम् जामदग्न्यो न्यकृन्तत

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
हत हन् pos=va,comp=y,f=part
वीर वीर pos=n,g=f,c=7,n=p
क्षत्रियासु क्षत्रिया pos=n,g=f,c=7,n=p
पुनः पुनर् pos=i
पुनः पुनर् pos=i
द्विजैः द्विज pos=n,g=m,c=3,n=p
उत्पादितम् उत्पादय् pos=va,g=n,c=2,n=s,f=part
क्षत्रम् क्षत्र pos=n,g=n,c=2,n=s
जामदग्न्यो जामदग्न्य pos=n,g=m,c=1,n=s
न्यकृन्तत निकृत् pos=v,p=3,n=s,l=lan