Original

त एते द्रमिडाः काशाः पुण्ड्राश्च शबरैः सह ।वृषलत्वं परिगता व्युत्थानात्क्षत्रधर्मतः ॥ १६ ॥

Segmented

त एते द्रमिडाः काशाः पुण्ड्राः च शबरैः सह वृषल-त्वम् परिगता व्युत्थानात् क्षत्र-धर्मतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
द्रमिडाः द्रमिड pos=n,g=m,c=1,n=p
काशाः काश pos=n,g=m,c=1,n=p
पुण्ड्राः पुण्ड्र pos=n,g=m,c=1,n=p
pos=i
शबरैः शबर pos=n,g=m,c=3,n=p
सह सह pos=i
वृषल वृषल pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
परिगता परिगम् pos=va,g=m,c=1,n=p,f=part
व्युत्थानात् व्युत्थान pos=n,g=n,c=5,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मतः धर्म pos=n,g=m,c=5,n=s