Original

तेषां स्वविहितं कर्म तद्भयान्नानुतिष्ठताम् ।प्रजा वृषलतां प्राप्ता ब्राह्मणानामदर्शनात् ॥ १५ ॥

Segmented

तेषाम् स्व-विहितम् कर्म तद्-भयात् न अनुतिष्ठताम् प्रजा वृषल-ताम् प्राप्ता ब्राह्मणानाम् अदर्शनात्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
स्व स्व pos=a,comp=y
विहितम् विधा pos=va,g=n,c=2,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
तद् तद् pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
pos=i
अनुतिष्ठताम् अनुष्ठा pos=v,p=3,n=s,l=lot
प्रजा प्रजा pos=n,g=f,c=1,n=p
वृषल वृषल pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
प्राप्ता प्राप् pos=va,g=f,c=1,n=p,f=part
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
अदर्शनात् अदर्शन pos=n,g=n,c=5,n=s