Original

ततस्तु क्षत्रियाः केचिज्जमदग्निं निहत्य च ।विविशुर्गिरिदुर्गाणि मृगाः सिंहार्दिता इव ॥ १४ ॥

Segmented

ततस् तु क्षत्रियाः केचिद् जमदग्निम् निहत्य च विविशुः गिरि-दुर्गाणि मृगाः सिंह-अर्दिताः इव

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
जमदग्निम् जमदग्नि pos=n,g=m,c=2,n=s
निहत्य निहन् pos=vi
pos=i
विविशुः विश् pos=v,p=3,n=p,l=lit
गिरि गिरि pos=n,comp=y
दुर्गाणि दुर्ग pos=n,g=n,c=2,n=p
मृगाः मृग pos=n,g=m,c=1,n=p
सिंह सिंह pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i