Original

रामोऽपि धनुरादाय रथमारुह्य सत्वरः ।विसृजञ्शरवर्षाणि व्यधमत्पार्थिवं बलम् ॥ १३ ॥

Segmented

रामो ऽपि धनुः आदाय रथम् आरुह्य स त्वरः विसृजञ् शर-वर्षाणि व्यधमत् पार्थिवम् बलम्

Analysis

Word Lemma Parse
रामो राम pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
रथम् रथ pos=n,g=m,c=2,n=s
आरुह्य आरुह् pos=vi
pos=i
त्वरः त्वरा pos=n,g=m,c=1,n=s
विसृजञ् विसृज् pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
पार्थिवम् पार्थिव pos=a,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s