Original

तं हतं पतितं दृष्ट्वा समेताः सर्वबान्धवाः ।असीनादाय शक्तीश्च भार्गवं पर्यवारयन् ॥ १२ ॥

Segmented

तम् हतम् पतितम् दृष्ट्वा समेताः सर्व-बान्धवाः असीन् आदाय शक्तीः च भार्गवम् पर्यवारयन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
समेताः समे pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
असीन् असि pos=n,g=m,c=2,n=p
आदाय आदा pos=vi
शक्तीः शक्ति pos=n,g=f,c=2,n=p
pos=i
भार्गवम् भार्गव pos=n,g=m,c=2,n=s
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan