Original

ततः परशुमादाय स तं बाहुसहस्रिणम् ।चिच्छेद सहसा रामो बाहुशाखमिव द्रुमम् ॥ ११ ॥

Segmented

ततः परशुम् आदाय स तम् बाहु-सहस्रिणम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
परशुम् परशु pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
बाहु बाहु pos=n,comp=y
सहस्रिणम् सहस्रिन् pos=a,g=m,c=2,n=s