Original

ततस्तेजः प्रजज्वाल रामस्यामिततेजसः ।प्रदहद्रिपुसैन्यानि तदा कमललोचने ॥ १० ॥

Segmented

ततस् तेजः प्रजज्वाल रामस्य अमित-तेजसः प्रदहद् रिपु-सैन्यानि तदा कमल-लोचने

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तेजः तेजस् pos=n,g=n,c=1,n=s
प्रजज्वाल प्रज्वल् pos=v,p=3,n=s,l=lit
रामस्य राम pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s
प्रदहद् प्रदह् pos=v,p=3,n=s,l=lan
रिपु रिपु pos=n,comp=y
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
तदा तदा pos=i
कमल कमल pos=n,comp=y
लोचने लोचन pos=n,g=f,c=8,n=s