Original

तमध्वर्युः प्रत्युवाच नायं छागो विनश्यति ।श्रेयसा योक्ष्यते जन्तुर्यदि श्रुतिरियं तथा ॥ ८ ॥

Segmented

तम् अध्वर्युः प्रत्युवाच न अयम् छागो विनश्यति श्रेयसा योक्ष्यते जन्तुः यदि श्रुतिः इयम् तथा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अध्वर्युः अध्वर्यु pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
छागो छाग pos=n,g=m,c=1,n=s
विनश्यति विनश् pos=v,p=3,n=s,l=lat
श्रेयसा श्रेयस् pos=n,g=n,c=3,n=s
योक्ष्यते युज् pos=v,p=3,n=s,l=lrt
जन्तुः जन्तु pos=n,g=m,c=1,n=s
यदि यदि pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
तथा तथा pos=i