Original

प्रोक्ष्यमाणं पशुं दृष्ट्वा यज्ञकर्मण्यथाब्रवीत् ।यतिरध्वर्युमासीनो हिंसेयमिति कुत्सयन् ॥ ७ ॥

Segmented

प्रोक्ष्यमाणम् पशुम् दृष्ट्वा यज्ञ-कर्मणि अथ अब्रवीत् यतिः अध्वर्युम् आसीनो हिंसा इयम् इति कुत्सयन्

Analysis

Word Lemma Parse
प्रोक्ष्यमाणम् प्रोक्ष् pos=va,g=m,c=2,n=s,f=part
पशुम् पशु pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
यज्ञ यज्ञ pos=n,comp=y
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
यतिः यति pos=n,g=m,c=1,n=s
अध्वर्युम् अध्वर्यु pos=n,g=m,c=2,n=s
आसीनो आस् pos=va,g=m,c=1,n=s,f=part
हिंसा हिंसा pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
इति इति pos=i
कुत्सयन् कुत्सय् pos=va,g=m,c=1,n=s,f=part