Original

नित्यस्य चैतस्य भवन्ति नित्या निरीक्षमाणस्य बहून्स्वभावान् ।न सज्जते कर्मसु भोगजालं दिवीव सूर्यस्य मयूखजालम् ॥ ५ ॥

Segmented

नित्यस्य च एतस्य भवन्ति नित्या निरीक्षमाणस्य बहून् स्वभावान् न सज्जते कर्मसु भोग-जालम् दिवि इव सूर्यस्य मयूख-जालम्

Analysis

Word Lemma Parse
नित्यस्य नित्य pos=a,g=m,c=6,n=s
pos=i
एतस्य एतद् pos=n,g=m,c=6,n=s
भवन्ति भू pos=v,p=3,n=p,l=lat
नित्या नित्य pos=a,g=m,c=1,n=p
निरीक्षमाणस्य निरीक्ष् pos=va,g=m,c=6,n=s,f=part
बहून् बहु pos=a,g=m,c=2,n=p
स्वभावान् स्वभाव pos=n,g=m,c=2,n=p
pos=i
सज्जते सञ्ज् pos=v,p=3,n=s,l=lat
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
भोग भोग pos=n,comp=y
जालम् जाल pos=n,g=n,c=1,n=s
दिवि दिव् pos=n,g=,c=7,n=s
इव इव pos=i
सूर्यस्य सूर्य pos=n,g=m,c=6,n=s
मयूख मयूख pos=n,comp=y
जालम् जाल pos=n,g=n,c=1,n=s