Original

अकामयानस्य च सर्वकामानविद्विषाणस्य च सर्वदोषान् ।न मे स्वभावेषु भवन्ति लेपास्तोयस्य बिन्दोरिव पुष्करेषु ॥ ४ ॥

Segmented

अ कामय् च सर्व-कामान् अ विद्विः च सर्व-दोषान् न मे स्वभावेषु भवन्ति लेपास् तोयस्य बिन्दोः इव पुष्करेषु

Analysis

Word Lemma Parse
pos=i
कामय् कामय् pos=va,g=m,c=6,n=s,f=part
pos=i
सर्व सर्व pos=n,comp=y
कामान् काम pos=n,g=m,c=2,n=p
pos=i
विद्विः विद्विष् pos=va,g=m,c=6,n=s,f=part
pos=i
सर्व सर्व pos=n,comp=y
दोषान् दोष pos=n,g=m,c=2,n=p
pos=i
मे मद् pos=n,g=,c=6,n=s
स्वभावेषु स्वभाव pos=n,g=m,c=7,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
लेपास् लेप pos=n,g=m,c=1,n=p
तोयस्य तोय pos=n,g=n,c=6,n=s
बिन्दोः बिन्दु pos=n,g=m,c=6,n=s
इव इव pos=i
पुष्करेषु पुष्कर pos=n,g=n,c=7,n=p