Original

तेभ्यश्चान्यांस्तेष्वनित्यांश्च भावान्भूतात्मानं लक्षयेयं शरीरे ।तस्मिंस्तिष्ठन्नास्मि शक्यः कथंचित्कामक्रोधाभ्यां जरया मृत्युना च ॥ ३ ॥

Segmented

तेभ्यः च अन्यान् तेषु अनित्यान् च भावान् भूतात्मानम् लक्षयेयम् शरीरे तस्मिन् तिष्ठत् न अस्मि शक्यः कथंचित् काम-क्रोधाभ्याम् जरया मृत्युना च

Analysis

Word Lemma Parse
तेभ्यः तद् pos=n,g=m,c=5,n=p
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
तेषु तद् pos=n,g=m,c=7,n=p
अनित्यान् अनित्य pos=a,g=m,c=2,n=p
pos=i
भावान् भाव pos=n,g=m,c=2,n=p
भूतात्मानम् भूतात्मन् pos=n,g=m,c=2,n=s
लक्षयेयम् लक्षय् pos=v,p=1,n=s,l=vidhilin
शरीरे शरीर pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
तिष्ठत् स्था pos=v,p=3,n=s,l=lan
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
शक्यः शक्य pos=a,g=m,c=1,n=s
कथंचित् कथंचिद् pos=i
काम काम pos=n,comp=y
क्रोधाभ्याम् क्रोध pos=n,g=m,c=3,n=d
जरया जरा pos=n,g=f,c=3,n=s
मृत्युना मृत्यु pos=n,g=m,c=3,n=s
pos=i