Original

एवमेतादृशं मोक्षं सुसूक्ष्मं ब्राह्मणा विदुः ।विदित्वा चानुतिष्ठन्ति क्षेत्रज्ञेनानुदर्शिना ॥ २८ ॥

Segmented

एवम् एतादृशम् मोक्षम् सु सूक्ष्मम् ब्राह्मणा विदुः विदित्वा च अनुतिष्ठन्ति क्षेत्रज्ञेन अनुदर्शिना

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एतादृशम् एतादृश pos=a,g=m,c=2,n=s
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
सु सु pos=i
सूक्ष्मम् सूक्ष्म pos=a,g=m,c=2,n=s
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit
विदित्वा विद् pos=vi
pos=i
अनुतिष्ठन्ति अनुष्ठा pos=v,p=3,n=p,l=lat
क्षेत्रज्ञेन क्षेत्रज्ञ pos=n,g=m,c=3,n=s
अनुदर्शिना अनुदर्शिन् pos=a,g=m,c=3,n=s