Original

ब्राह्मण उवाच ।उपपत्त्या यतिस्तूष्णीं वर्तमानस्ततः परम् ।अध्वर्युरपि निर्मोहः प्रचचार महामखे ॥ २७ ॥

Segmented

ब्राह्मण उवाच उपपत्त्या यतिः तूष्णीम् वर्तमानः ततस् परम् अध्वर्युः अपि निर्मोहः प्रचचार महा-मखे

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उपपत्त्या उपपत्ति pos=n,g=f,c=3,n=s
यतिः यति pos=n,g=m,c=1,n=s
तूष्णीम् तूष्णीम् pos=i
वर्तमानः वृत् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
परम् परम् pos=i
अध्वर्युः अध्वर्यु pos=n,g=m,c=1,n=s
अपि अपि pos=i
निर्मोहः निर्मोह pos=a,g=m,c=1,n=s
प्रचचार प्रचर् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
मखे मख pos=n,g=m,c=7,n=s