Original

भगवन्भगवद्बुद्ध्या प्रतिबुद्धो ब्रवीम्यहम् ।मतं मन्तुं क्रतुं कर्तुं नापराधोऽस्ति मे द्विज ॥ २६ ॥

Segmented

भगवन् भगवत्-बुद्ध्या प्रतिबुद्धो ब्रवीमि अहम् मतम् मन्तुम् क्रतुम् कर्तुम् न अपराधः ऽस्ति मे द्विज

Analysis

Word Lemma Parse
भगवन् भगवत् pos=a,g=m,c=8,n=s
भगवत् भगवत् pos=a,comp=y
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
प्रतिबुद्धो प्रतिबुध् pos=va,g=m,c=1,n=s,f=part
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
मतम् मत pos=n,g=n,c=2,n=s
मन्तुम् मन् pos=vi
क्रतुम् क्रतु pos=n,g=m,c=2,n=s
कर्तुम् कृ pos=vi
pos=i
अपराधः अपराध pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
द्विज द्विज pos=n,g=m,c=8,n=s