Original

अध्वर्युरुवाच ।सद्भिरेवेह संवासः कार्यो मतिमतां वर ।भवतो हि मतं श्रुत्वा प्रतिभाति मतिर्मम ॥ २५ ॥

Segmented

अध्वर्युः उवाच सद्भिः एव इह संवासः कार्यो मतिमताम् वर भवतो हि मतम् श्रुत्वा प्रतिभाति मतिः मम

Analysis

Word Lemma Parse
अध्वर्युः अध्वर्यु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सद्भिः सत् pos=a,g=m,c=3,n=p
एव एव pos=i
इह इह pos=i
संवासः संवास pos=n,g=m,c=1,n=s
कार्यो कृ pos=va,g=m,c=1,n=s,f=krtya
मतिमताम् मतिमत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s
भवतो भवत् pos=a,g=m,c=6,n=s
हि हि pos=i
मतम् मत pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
मतिः मति pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s