Original

समस्य सर्वभूतेषु निर्ममस्य जितात्मनः ।समन्तात्परिमुक्तस्य न भयं विद्यते क्वचित् ॥ २४ ॥

Segmented

समस्य सर्व-भूतेषु निर्ममस्य जित-आत्मनः समन्तात् परिमुक्तस्य न भयम् विद्यते क्वचित्

Analysis

Word Lemma Parse
समस्य सम pos=n,g=m,c=6,n=s
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
निर्ममस्य निर्मम pos=a,g=m,c=6,n=s
जित जि pos=va,comp=y,f=part
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
समन्तात् समन्तात् pos=i
परिमुक्तस्य परिमुच् pos=va,g=m,c=6,n=s,f=part
pos=i
भयम् भय pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
क्वचित् क्वचिद् pos=i