Original

प्राणो जिह्वा मनः सत्त्वं स्वभावो रजसा सह ।भावैरेतैर्विमुक्तस्य निर्द्वंद्वस्य निराशिषः ॥ २३ ॥

Segmented

प्राणो जिह्वा मनः सत्त्वम् स्वभावो रजसा सह भावैः एतैः विमुक्तस्य निर्द्वंद्वस्य निः आशिस्

Analysis

Word Lemma Parse
प्राणो प्राण pos=n,g=m,c=1,n=s
जिह्वा जिह्वा pos=n,g=f,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
स्वभावो स्वभाव pos=n,g=m,c=1,n=s
रजसा रजस् pos=n,g=n,c=3,n=s
सह सह pos=i
भावैः भाव pos=n,g=m,c=3,n=p
एतैः एतद् pos=n,g=m,c=3,n=p
विमुक्तस्य विमुच् pos=va,g=m,c=6,n=s,f=part
निर्द्वंद्वस्य निर्द्वंद्व pos=a,g=m,c=6,n=s
निः निः pos=i
आशिस् आशिस् pos=n,g=m,c=6,n=s