Original

यतिरुवाच ।अक्षरं च क्षरं चैव द्वैधीभावोऽयमात्मनः ।अक्षरं तत्र सद्भावः स्वभावः क्षर उच्यते ॥ २२ ॥

Segmented

यतिः उवाच अक्षरम् च क्षरम् च एव द्वैधीभावो ऽयम् आत्मनः अक्षरम् तत्र सद्भावः स्वभावः क्षर उच्यते

Analysis

Word Lemma Parse
यतिः यति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अक्षरम् अक्षर pos=a,g=n,c=1,n=s
pos=i
क्षरम् क्षर pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
द्वैधीभावो द्वैधीभाव pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
अक्षरम् अक्षर pos=a,g=n,c=1,n=s
तत्र तत्र pos=i
सद्भावः सद्भाव pos=n,g=m,c=1,n=s
स्वभावः स्वभाव pos=n,g=m,c=1,n=s
क्षर क्षर pos=a,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat