Original

प्राणादाने च नित्योऽसि हिंसायां वर्तते भवान् ।नास्ति चेष्टा विना हिंसां किं वा त्वं मन्यसे द्विज ॥ २१ ॥

Segmented

प्राण-आदाने च नित्यो ऽसि हिंसायाम् वर्तते भवान् न अस्ति चेष्टा विना हिंसाम् किम् वा त्वम् मन्यसे द्विज

Analysis

Word Lemma Parse
प्राण प्राण pos=n,comp=y
आदाने आदान pos=n,g=n,c=7,n=s
pos=i
नित्यो नित्य pos=a,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
हिंसायाम् हिंसा pos=n,g=f,c=7,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
भवान् भवत् pos=a,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
चेष्टा चेष्टा pos=n,g=f,c=1,n=s
विना विना pos=i
हिंसाम् हिंसा pos=n,g=f,c=2,n=s
किम् pos=n,g=n,c=2,n=s
वा वा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
द्विज द्विज pos=n,g=m,c=8,n=s