Original

शृणोष्याकाशजं शब्दं मनसा मन्यसे मतिम् ।सर्वाण्येतानि भूतानि प्राणा इति च मन्यसे ॥ २० ॥

Segmented

शृणोषि आकाश-जम् शब्दम् मनसा मन्यसे मतिम् सर्वाणि एतानि भूतानि प्राणा इति च मन्यसे

Analysis

Word Lemma Parse
शृणोषि श्रु pos=v,p=2,n=s,l=lat
आकाश आकाश pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
शब्दम् शब्द pos=n,g=m,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
मतिम् मति pos=n,g=f,c=2,n=s
सर्वाणि सर्व pos=n,g=n,c=1,n=p
एतानि एतद् pos=n,g=n,c=1,n=p
भूतानि भूत pos=n,g=n,c=1,n=p
प्राणा प्राण pos=n,g=m,c=1,n=p
इति इति pos=i
pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat