Original

अध्वर्युरुवाच ।भूमेर्गन्धगुणान्भुङ्क्षे पिबस्यापोमयान्रसान् ।ज्योतिषां पश्यसे रूपं स्पृशस्यनिलजान्गुणान् ॥ १९ ॥

Segmented

अध्वर्युः उवाच भूमेः गन्ध-गुणान् भुङ्क्षे पिबसि आपः-मयान् रसान् ज्योतिषाम् पश्यसे रूपम् स्पृशसि अनिल-जाम् गुणान्

Analysis

Word Lemma Parse
अध्वर्युः अध्वर्यु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भूमेः भूमि pos=n,g=f,c=6,n=s
गन्ध गन्ध pos=n,comp=y
गुणान् गुण pos=n,g=m,c=2,n=p
भुङ्क्षे भुज् pos=v,p=2,n=s,l=lat
पिबसि पा pos=v,p=2,n=s,l=lat
आपः आपस् pos=n,comp=y
मयान् मय pos=a,g=m,c=2,n=p
रसान् रस pos=n,g=m,c=2,n=p
ज्योतिषाम् ज्योतिस् pos=n,g=n,c=6,n=p
पश्यसे पश् pos=v,p=2,n=s,l=lat
रूपम् रूप pos=n,g=n,c=2,n=s
स्पृशसि स्पृश् pos=v,p=2,n=s,l=lat
अनिल अनिल pos=n,comp=y
जाम् pos=a,g=m,c=2,n=p
गुणान् गुण pos=n,g=m,c=2,n=p