Original

अहिंसेति प्रतिज्ञेयं यदि वक्ष्याम्यतः परम् ।शक्यं बहुविधं वक्तुं भवतः कार्यदूषणम् ॥ १७ ॥

Segmented

अहिंसा इति प्रतिज्ञेयम् यदि वक्ष्यामि अतस् परम् शक्यम् बहुविधम् वक्तुम् भवतः कार्य-दूषणम्

Analysis

Word Lemma Parse
अहिंसा अहिंसा pos=n,g=f,c=1,n=s
इति इति pos=i
प्रतिज्ञेयम् प्रतिज्ञा pos=va,g=n,c=1,n=s,f=krtya
यदि यदि pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
अतस् अतस् pos=i
परम् परम् pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
बहुविधम् बहुविध pos=a,g=n,c=1,n=s
वक्तुम् वच् pos=vi
भवतः भवत् pos=a,g=m,c=6,n=s
कार्य कार्य pos=n,comp=y
दूषणम् दूषण pos=n,g=n,c=1,n=s